B 125-15 Tripurāsārasamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/15
Title: Tripurāsārasamuccaya
Dimensions: 23 x 7 cm x 205 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/512
Remarks: continues to A 126/1


Reel No. B 125-15 Inventory No. 78449

Title Tripurāsārasamuccaya

Remarks commentary in Newari language

Author Nāgabhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 7.0 cm

Folios 205

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 884

Place of Deposit NAK

Accession No. 5/512

Manuscript Features

Written in the two exposured cover-leaf is

❖ apānaṃ

Excerpts

Beginning

❖ oṃ namo durgāyai ||

prahva prācīna varhi, pramukhasukharā

nīkakoṭīr akoṭi

śliṣṭasyaṣṭendranīlā (!) malamaṇim adhupa

śreṇijuṣṭaṃ kṛṣiṣṭa (!) |

śrīpādāmbhojayugmaṃ nakhamukhavilasad

raśmikiñjalkapuñjaṃ,

siñcanmañjīrahaṃsīmukharitam aniśaṃ

maṃgalaṃ vo bhavānyāḥ || (fol. 1v1–3)

End

janmādhāraguhodarādajamukhatryasāntamātrān tayā

vṛtyā vallabhiśaktitantraniviḍasyūtākṣamālāyutaḥ

maṃtraś ca svavaśoditaḥ pratipadaṃ tatpratyag āśāmukhaṃ

liṅgañ cāsthitam ity ayaṃ vijayate nityo japas traipuraḥ || || (fol. 204v2–4)

Colophon

iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaya (!) daśamaḥ paṭalaṭikā (!) samāptaś cāyaṃ granthaḥ iti || śubham astu || saṃvat 884 pauṣasudi1 sidhayakā gudāvaji16 ṣunhu dava kunhu śidhayakā mahākastana || śrī3tripurā prītri astu || śubhḥ || (fol. 205r4–6)

Microfilm Details

Reel No. B 125/15

Date of Filming 11-10-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–21r

Catalogued by MS

Date 26-04-2007

Bibliography